Declension table of ?arthānvita

Deva

MasculineSingularDualPlural
Nominativearthānvitaḥ arthānvitau arthānvitāḥ
Vocativearthānvita arthānvitau arthānvitāḥ
Accusativearthānvitam arthānvitau arthānvitān
Instrumentalarthānvitena arthānvitābhyām arthānvitaiḥ arthānvitebhiḥ
Dativearthānvitāya arthānvitābhyām arthānvitebhyaḥ
Ablativearthānvitāt arthānvitābhyām arthānvitebhyaḥ
Genitivearthānvitasya arthānvitayoḥ arthānvitānām
Locativearthānvite arthānvitayoḥ arthānviteṣu

Compound arthānvita -

Adverb -arthānvitam -arthānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria