Declension table of ?arpitopta

Deva

MasculineSingularDualPlural
Nominativearpitoptaḥ arpitoptau arpitoptāḥ
Vocativearpitopta arpitoptau arpitoptāḥ
Accusativearpitoptam arpitoptau arpitoptān
Instrumentalarpitoptena arpitoptābhyām arpitoptaiḥ arpitoptebhiḥ
Dativearpitoptāya arpitoptābhyām arpitoptebhyaḥ
Ablativearpitoptāt arpitoptābhyām arpitoptebhyaḥ
Genitivearpitoptasya arpitoptayoḥ arpitoptānām
Locativearpitopte arpitoptayoḥ arpitopteṣu

Compound arpitopta -

Adverb -arpitoptam -arpitoptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria