Declension table of ?arpima

Deva

NeuterSingularDualPlural
Nominativearpimam arpime arpimāṇi
Vocativearpima arpime arpimāṇi
Accusativearpimam arpime arpimāṇi
Instrumentalarpimeṇa arpimābhyām arpimaiḥ
Dativearpimāya arpimābhyām arpimebhyaḥ
Ablativearpimāt arpimābhyām arpimebhyaḥ
Genitivearpimasya arpimayoḥ arpimāṇām
Locativearpime arpimayoḥ arpimeṣu

Compound arpima -

Adverb -arpimam -arpimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria