Declension table of ?arpiṣa

Deva

NeuterSingularDualPlural
Nominativearpiṣam arpiṣe arpiṣāṇi
Vocativearpiṣa arpiṣe arpiṣāṇi
Accusativearpiṣam arpiṣe arpiṣāṇi
Instrumentalarpiṣeṇa arpiṣābhyām arpiṣaiḥ
Dativearpiṣāya arpiṣābhyām arpiṣebhyaḥ
Ablativearpiṣāt arpiṣābhyām arpiṣebhyaḥ
Genitivearpiṣasya arpiṣayoḥ arpiṣāṇām
Locativearpiṣe arpiṣayoḥ arpiṣeṣu

Compound arpiṣa -

Adverb -arpiṣam -arpiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria