Declension table of ?arpaṇamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativearpaṇamīmāṃsā arpaṇamīmāṃse arpaṇamīmāṃsāḥ
Vocativearpaṇamīmāṃse arpaṇamīmāṃse arpaṇamīmāṃsāḥ
Accusativearpaṇamīmāṃsām arpaṇamīmāṃse arpaṇamīmāṃsāḥ
Instrumentalarpaṇamīmāṃsayā arpaṇamīmāṃsābhyām arpaṇamīmāṃsābhiḥ
Dativearpaṇamīmāṃsāyai arpaṇamīmāṃsābhyām arpaṇamīmāṃsābhyaḥ
Ablativearpaṇamīmāṃsāyāḥ arpaṇamīmāṃsābhyām arpaṇamīmāṃsābhyaḥ
Genitivearpaṇamīmāṃsāyāḥ arpaṇamīmāṃsayoḥ arpaṇamīmāṃsānām
Locativearpaṇamīmāṃsāyām arpaṇamīmāṃsayoḥ arpaṇamīmāṃsāsu

Adverb -arpaṇamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria