Declension table of ?arokadanta

Deva

MasculineSingularDualPlural
Nominativearokadantaḥ arokadantau arokadantāḥ
Vocativearokadanta arokadantau arokadantāḥ
Accusativearokadantam arokadantau arokadantān
Instrumentalarokadantena arokadantābhyām arokadantaiḥ arokadantebhiḥ
Dativearokadantāya arokadantābhyām arokadantebhyaḥ
Ablativearokadantāt arokadantābhyām arokadantebhyaḥ
Genitivearokadantasya arokadantayoḥ arokadantānām
Locativearokadante arokadantayoḥ arokadanteṣu

Compound arokadanta -

Adverb -arokadantam -arokadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria