Declension table of ?arohiṇīkā

Deva

FeminineSingularDualPlural
Nominativearohiṇīkā arohiṇīke arohiṇīkāḥ
Vocativearohiṇīke arohiṇīke arohiṇīkāḥ
Accusativearohiṇīkām arohiṇīke arohiṇīkāḥ
Instrumentalarohiṇīkayā arohiṇīkābhyām arohiṇīkābhiḥ
Dativearohiṇīkāyai arohiṇīkābhyām arohiṇīkābhyaḥ
Ablativearohiṇīkāyāḥ arohiṇīkābhyām arohiṇīkābhyaḥ
Genitivearohiṇīkāyāḥ arohiṇīkayoḥ arohiṇīkānām
Locativearohiṇīkāyām arohiṇīkayoḥ arohiṇīkāsu

Adverb -arohiṇīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria