Declension table of ?arogiṇī

Deva

FeminineSingularDualPlural
Nominativearogiṇī arogiṇyau arogiṇyaḥ
Vocativearogiṇi arogiṇyau arogiṇyaḥ
Accusativearogiṇīm arogiṇyau arogiṇīḥ
Instrumentalarogiṇyā arogiṇībhyām arogiṇībhiḥ
Dativearogiṇyai arogiṇībhyām arogiṇībhyaḥ
Ablativearogiṇyāḥ arogiṇībhyām arogiṇībhyaḥ
Genitivearogiṇyāḥ arogiṇyoḥ arogiṇīnām
Locativearogiṇyām arogiṇyoḥ arogiṇīṣu

Compound arogiṇi - arogiṇī -

Adverb -arogiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria