Declension table of ?arociṣṇu

Deva

MasculineSingularDualPlural
Nominativearociṣṇuḥ arociṣṇū arociṣṇavaḥ
Vocativearociṣṇo arociṣṇū arociṣṇavaḥ
Accusativearociṣṇum arociṣṇū arociṣṇūn
Instrumentalarociṣṇunā arociṣṇubhyām arociṣṇubhiḥ
Dativearociṣṇave arociṣṇubhyām arociṣṇubhyaḥ
Ablativearociṣṇoḥ arociṣṇubhyām arociṣṇubhyaḥ
Genitivearociṣṇoḥ arociṣṇvoḥ arociṣṇūnām
Locativearociṣṇau arociṣṇvoḥ arociṣṇuṣu

Compound arociṣṇu -

Adverb -arociṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria