Declension table of ?arkīya

Deva

MasculineSingularDualPlural
Nominativearkīyaḥ arkīyau arkīyāḥ
Vocativearkīya arkīyau arkīyāḥ
Accusativearkīyam arkīyau arkīyān
Instrumentalarkīyeṇa arkīyābhyām arkīyaiḥ arkīyebhiḥ
Dativearkīyāya arkīyābhyām arkīyebhyaḥ
Ablativearkīyāt arkīyābhyām arkīyebhyaḥ
Genitivearkīyasya arkīyayoḥ arkīyāṇām
Locativearkīye arkīyayoḥ arkīyeṣu

Compound arkīya -

Adverb -arkīyam -arkīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria