Declension table of ?arkasuta

Deva

MasculineSingularDualPlural
Nominativearkasutaḥ arkasutau arkasutāḥ
Vocativearkasuta arkasutau arkasutāḥ
Accusativearkasutam arkasutau arkasutān
Instrumentalarkasutena arkasutābhyām arkasutaiḥ arkasutebhiḥ
Dativearkasutāya arkasutābhyām arkasutebhyaḥ
Ablativearkasutāt arkasutābhyām arkasutebhyaḥ
Genitivearkasutasya arkasutayoḥ arkasutānām
Locativearkasute arkasutayoḥ arkasuteṣu

Compound arkasuta -

Adverb -arkasutam -arkasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria