Declension table of ?arkamaṇḍala

Deva

NeuterSingularDualPlural
Nominativearkamaṇḍalam arkamaṇḍale arkamaṇḍalāni
Vocativearkamaṇḍala arkamaṇḍale arkamaṇḍalāni
Accusativearkamaṇḍalam arkamaṇḍale arkamaṇḍalāni
Instrumentalarkamaṇḍalena arkamaṇḍalābhyām arkamaṇḍalaiḥ
Dativearkamaṇḍalāya arkamaṇḍalābhyām arkamaṇḍalebhyaḥ
Ablativearkamaṇḍalāt arkamaṇḍalābhyām arkamaṇḍalebhyaḥ
Genitivearkamaṇḍalasya arkamaṇḍalayoḥ arkamaṇḍalānām
Locativearkamaṇḍale arkamaṇḍalayoḥ arkamaṇḍaleṣu

Compound arkamaṇḍala -

Adverb -arkamaṇḍalam -arkamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria