Declension table of ?arjunacchavi_ā

Deva

FeminineSingularDualPlural
Nominativearjunacchavi_ā arjunacchavi_e arjunacchavi_āḥ
Vocativearjunacchavi_e arjunacchavi_e arjunacchavi_āḥ
Accusativearjunacchavi_ām arjunacchavi_e arjunacchavi_āḥ
Instrumentalarjunacchavi_ayā arjunacchavi_ābhyām arjunacchavi_ābhiḥ
Dativearjunacchavi_āyai arjunacchavi_ābhyām arjunacchavi_ābhyaḥ
Ablativearjunacchavi_āyāḥ arjunacchavi_ābhyām arjunacchavi_ābhyaḥ
Genitivearjunacchavi_āyāḥ arjunacchavi_ayoḥ arjunacchavi_ānām
Locativearjunacchavi_āyām arjunacchavi_ayoḥ arjunacchavi_āsu

Adverb -arjunacchavi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria