Declension table of ?aritragādha

Deva

NeuterSingularDualPlural
Nominativearitragādham aritragādhe aritragādhāni
Vocativearitragādha aritragādhe aritragādhāni
Accusativearitragādham aritragādhe aritragādhāni
Instrumentalaritragādhena aritragādhābhyām aritragādhaiḥ
Dativearitragādhāya aritragādhābhyām aritragādhebhyaḥ
Ablativearitragādhāt aritragādhābhyām aritragādhebhyaḥ
Genitivearitragādhasya aritragādhayoḥ aritragādhānām
Locativearitragādhe aritragādhayoḥ aritragādheṣu

Compound aritragādha -

Adverb -aritragādham -aritragādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria