Declension table of ?ariphitā

Deva

FeminineSingularDualPlural
Nominativeariphitā ariphite ariphitāḥ
Vocativeariphite ariphite ariphitāḥ
Accusativeariphitām ariphite ariphitāḥ
Instrumentalariphitayā ariphitābhyām ariphitābhiḥ
Dativeariphitāyai ariphitābhyām ariphitābhyaḥ
Ablativeariphitāyāḥ ariphitābhyām ariphitābhyaḥ
Genitiveariphitāyāḥ ariphitayoḥ ariphitānām
Locativeariphitāyām ariphitayoḥ ariphitāsu

Adverb -ariphitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria