Declension table of ?ariphita

Deva

MasculineSingularDualPlural
Nominativeariphitaḥ ariphitau ariphitāḥ
Vocativeariphita ariphitau ariphitāḥ
Accusativeariphitam ariphitau ariphitān
Instrumentalariphitena ariphitābhyām ariphitaiḥ ariphitebhiḥ
Dativeariphitāya ariphitābhyām ariphitebhyaḥ
Ablativeariphitāt ariphitābhyām ariphitebhyaḥ
Genitiveariphitasya ariphitayoḥ ariphitānām
Locativeariphite ariphitayoḥ ariphiteṣu

Compound ariphita -

Adverb -ariphitam -ariphitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria