Declension table of ?ariṣaṇyat

Deva

MasculineSingularDualPlural
Nominativeariṣaṇyan ariṣaṇyantau ariṣaṇyantaḥ
Vocativeariṣaṇyan ariṣaṇyantau ariṣaṇyantaḥ
Accusativeariṣaṇyantam ariṣaṇyantau ariṣaṇyataḥ
Instrumentalariṣaṇyatā ariṣaṇyadbhyām ariṣaṇyadbhiḥ
Dativeariṣaṇyate ariṣaṇyadbhyām ariṣaṇyadbhyaḥ
Ablativeariṣaṇyataḥ ariṣaṇyadbhyām ariṣaṇyadbhyaḥ
Genitiveariṣaṇyataḥ ariṣaṇyatoḥ ariṣaṇyatām
Locativeariṣaṇyati ariṣaṇyatoḥ ariṣaṇyatsu

Compound ariṣaṇyat -

Adverb -ariṣaṇyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria