Declension table of ?ariṣṭutā

Deva

FeminineSingularDualPlural
Nominativeariṣṭutā ariṣṭute ariṣṭutāḥ
Vocativeariṣṭute ariṣṭute ariṣṭutāḥ
Accusativeariṣṭutām ariṣṭute ariṣṭutāḥ
Instrumentalariṣṭutayā ariṣṭutābhyām ariṣṭutābhiḥ
Dativeariṣṭutāyai ariṣṭutābhyām ariṣṭutābhyaḥ
Ablativeariṣṭutāyāḥ ariṣṭutābhyām ariṣṭutābhyaḥ
Genitiveariṣṭutāyāḥ ariṣṭutayoḥ ariṣṭutānām
Locativeariṣṭutāyām ariṣṭutayoḥ ariṣṭutāsu

Adverb -ariṣṭutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria