Declension table of ?ariṣṭikā

Deva

FeminineSingularDualPlural
Nominativeariṣṭikā ariṣṭike ariṣṭikāḥ
Vocativeariṣṭike ariṣṭike ariṣṭikāḥ
Accusativeariṣṭikām ariṣṭike ariṣṭikāḥ
Instrumentalariṣṭikayā ariṣṭikābhyām ariṣṭikābhiḥ
Dativeariṣṭikāyai ariṣṭikābhyām ariṣṭikābhyaḥ
Ablativeariṣṭikāyāḥ ariṣṭikābhyām ariṣṭikābhyaḥ
Genitiveariṣṭikāyāḥ ariṣṭikayoḥ ariṣṭikānām
Locativeariṣṭikāyām ariṣṭikayoḥ ariṣṭikāsu

Adverb -ariṣṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria