Declension table of ?ariṣṭapura

Deva

NeuterSingularDualPlural
Nominativeariṣṭapuram ariṣṭapure ariṣṭapurāṇi
Vocativeariṣṭapura ariṣṭapure ariṣṭapurāṇi
Accusativeariṣṭapuram ariṣṭapure ariṣṭapurāṇi
Instrumentalariṣṭapureṇa ariṣṭapurābhyām ariṣṭapuraiḥ
Dativeariṣṭapurāya ariṣṭapurābhyām ariṣṭapurebhyaḥ
Ablativeariṣṭapurāt ariṣṭapurābhyām ariṣṭapurebhyaḥ
Genitiveariṣṭapurasya ariṣṭapurayoḥ ariṣṭapurāṇām
Locativeariṣṭapure ariṣṭapurayoḥ ariṣṭapureṣu

Compound ariṣṭapura -

Adverb -ariṣṭapuram -ariṣṭapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria