Declension table of ?ariṣṭamathana

Deva

MasculineSingularDualPlural
Nominativeariṣṭamathanaḥ ariṣṭamathanau ariṣṭamathanāḥ
Vocativeariṣṭamathana ariṣṭamathanau ariṣṭamathanāḥ
Accusativeariṣṭamathanam ariṣṭamathanau ariṣṭamathanān
Instrumentalariṣṭamathanena ariṣṭamathanābhyām ariṣṭamathanaiḥ ariṣṭamathanebhiḥ
Dativeariṣṭamathanāya ariṣṭamathanābhyām ariṣṭamathanebhyaḥ
Ablativeariṣṭamathanāt ariṣṭamathanābhyām ariṣṭamathanebhyaḥ
Genitiveariṣṭamathanasya ariṣṭamathanayoḥ ariṣṭamathanānām
Locativeariṣṭamathane ariṣṭamathanayoḥ ariṣṭamathaneṣu

Compound ariṣṭamathana -

Adverb -ariṣṭamathanam -ariṣṭamathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria