Declension table of ?ariṣṭabharman

Deva

NeuterSingularDualPlural
Nominativeariṣṭabharma ariṣṭabharmaṇī ariṣṭabharmāṇi
Vocativeariṣṭabharman ariṣṭabharma ariṣṭabharmaṇī ariṣṭabharmāṇi
Accusativeariṣṭabharma ariṣṭabharmaṇī ariṣṭabharmāṇi
Instrumentalariṣṭabharmaṇā ariṣṭabharmabhyām ariṣṭabharmabhiḥ
Dativeariṣṭabharmaṇe ariṣṭabharmabhyām ariṣṭabharmabhyaḥ
Ablativeariṣṭabharmaṇaḥ ariṣṭabharmabhyām ariṣṭabharmabhyaḥ
Genitiveariṣṭabharmaṇaḥ ariṣṭabharmaṇoḥ ariṣṭabharmaṇām
Locativeariṣṭabharmaṇi ariṣṭabharmaṇoḥ ariṣṭabharmasu

Compound ariṣṭabharma -

Adverb -ariṣṭabharma -ariṣṭabharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria