Declension table of ?ariṣṭāśritapura

Deva

NeuterSingularDualPlural
Nominativeariṣṭāśritapuram ariṣṭāśritapure ariṣṭāśritapurāṇi
Vocativeariṣṭāśritapura ariṣṭāśritapure ariṣṭāśritapurāṇi
Accusativeariṣṭāśritapuram ariṣṭāśritapure ariṣṭāśritapurāṇi
Instrumentalariṣṭāśritapureṇa ariṣṭāśritapurābhyām ariṣṭāśritapuraiḥ
Dativeariṣṭāśritapurāya ariṣṭāśritapurābhyām ariṣṭāśritapurebhyaḥ
Ablativeariṣṭāśritapurāt ariṣṭāśritapurābhyām ariṣṭāśritapurebhyaḥ
Genitiveariṣṭāśritapurasya ariṣṭāśritapurayoḥ ariṣṭāśritapurāṇām
Locativeariṣṭāśritapure ariṣṭāśritapurayoḥ ariṣṭāśritapureṣu

Compound ariṣṭāśritapura -

Adverb -ariṣṭāśritapuram -ariṣṭāśritapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria