Declension table of ?arhatā

Deva

FeminineSingularDualPlural
Nominativearhatā arhate arhatāḥ
Vocativearhate arhate arhatāḥ
Accusativearhatām arhate arhatāḥ
Instrumentalarhatayā arhatābhyām arhatābhiḥ
Dativearhatāyai arhatābhyām arhatābhyaḥ
Ablativearhatāyāḥ arhatābhyām arhatābhyaḥ
Genitivearhatāyāḥ arhatayoḥ arhatānām
Locativearhatāyām arhatayoḥ arhatāsu

Adverb -arhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria