Declension table of ?arhantikā

Deva

FeminineSingularDualPlural
Nominativearhantikā arhantike arhantikāḥ
Vocativearhantike arhantike arhantikāḥ
Accusativearhantikām arhantike arhantikāḥ
Instrumentalarhantikayā arhantikābhyām arhantikābhiḥ
Dativearhantikāyai arhantikābhyām arhantikābhyaḥ
Ablativearhantikāyāḥ arhantikābhyām arhantikābhyaḥ
Genitivearhantikāyāḥ arhantikayoḥ arhantikānām
Locativearhantikāyām arhantikayoḥ arhantikāsu

Adverb -arhantikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria