Declension table of ?arhanta

Deva

MasculineSingularDualPlural
Nominativearhantaḥ arhantau arhantāḥ
Vocativearhanta arhantau arhantāḥ
Accusativearhantam arhantau arhantān
Instrumentalarhantena arhantābhyām arhantaiḥ arhantebhiḥ
Dativearhantāya arhantābhyām arhantebhyaḥ
Ablativearhantāt arhantābhyām arhantebhyaḥ
Genitivearhantasya arhantayoḥ arhantānām
Locativearhante arhantayoḥ arhanteṣu

Compound arhanta -

Adverb -arhantam -arhantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria