Declension table of ?arghīśa

Deva

MasculineSingularDualPlural
Nominativearghīśaḥ arghīśau arghīśāḥ
Vocativearghīśa arghīśau arghīśāḥ
Accusativearghīśam arghīśau arghīśān
Instrumentalarghīśena arghīśābhyām arghīśaiḥ arghīśebhiḥ
Dativearghīśāya arghīśābhyām arghīśebhyaḥ
Ablativearghīśāt arghīśābhyām arghīśebhyaḥ
Genitivearghīśasya arghīśayoḥ arghīśānām
Locativearghīśe arghīśayoḥ arghīśeṣu

Compound arghīśa -

Adverb -arghīśam -arghīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria