Declension table of ?argalya

Deva

MasculineSingularDualPlural
Nominativeargalyaḥ argalyau argalyāḥ
Vocativeargalya argalyau argalyāḥ
Accusativeargalyam argalyau argalyān
Instrumentalargalyena argalyābhyām argalyaiḥ argalyebhiḥ
Dativeargalyāya argalyābhyām argalyebhyaḥ
Ablativeargalyāt argalyābhyām argalyebhyaḥ
Genitiveargalyasya argalyayoḥ argalyānām
Locativeargalye argalyayoḥ argalyeṣu

Compound argalya -

Adverb -argalyam -argalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria