Declension table of ?arephajāta

Deva

MasculineSingularDualPlural
Nominativearephajātaḥ arephajātau arephajātāḥ
Vocativearephajāta arephajātau arephajātāḥ
Accusativearephajātam arephajātau arephajātān
Instrumentalarephajātena arephajātābhyām arephajātaiḥ arephajātebhiḥ
Dativearephajātāya arephajātābhyām arephajātebhyaḥ
Ablativearephajātāt arephajātābhyām arephajātebhyaḥ
Genitivearephajātasya arephajātayoḥ arephajātānām
Locativearephajāte arephajātayoḥ arephajāteṣu

Compound arephajāta -

Adverb -arephajātam -arephajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria