Declension table of ?arepha

Deva

MasculineSingularDualPlural
Nominativearephaḥ arephau arephāḥ
Vocativearepha arephau arephāḥ
Accusativearepham arephau arephān
Instrumentalarepheṇa arephābhyām arephaiḥ arephebhiḥ
Dativearephāya arephābhyām arephebhyaḥ
Ablativearephāt arephābhyām arephebhyaḥ
Genitivearephasya arephayoḥ arephāṇām
Locativearephe arephayoḥ arepheṣu

Compound arepha -

Adverb -arepham -arephāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria