Declension table of ?arditin

Deva

MasculineSingularDualPlural
Nominativearditī arditinau arditinaḥ
Vocativearditin arditinau arditinaḥ
Accusativearditinam arditinau arditinaḥ
Instrumentalarditinā arditibhyām arditibhiḥ
Dativearditine arditibhyām arditibhyaḥ
Ablativearditinaḥ arditibhyām arditibhyaḥ
Genitivearditinaḥ arditinoḥ arditinām
Locativearditini arditinoḥ arditiṣu

Compound arditi -

Adverb -arditi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria