Declension table of ?ardhocchiṣṭa

Deva

NeuterSingularDualPlural
Nominativeardhocchiṣṭam ardhocchiṣṭe ardhocchiṣṭāni
Vocativeardhocchiṣṭa ardhocchiṣṭe ardhocchiṣṭāni
Accusativeardhocchiṣṭam ardhocchiṣṭe ardhocchiṣṭāni
Instrumentalardhocchiṣṭena ardhocchiṣṭābhyām ardhocchiṣṭaiḥ
Dativeardhocchiṣṭāya ardhocchiṣṭābhyām ardhocchiṣṭebhyaḥ
Ablativeardhocchiṣṭāt ardhocchiṣṭābhyām ardhocchiṣṭebhyaḥ
Genitiveardhocchiṣṭasya ardhocchiṣṭayoḥ ardhocchiṣṭānām
Locativeardhocchiṣṭe ardhocchiṣṭayoḥ ardhocchiṣṭeṣu

Compound ardhocchiṣṭa -

Adverb -ardhocchiṣṭam -ardhocchiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria