Declension table of ?ardhendu

Deva

MasculineSingularDualPlural
Nominativeardhenduḥ ardhendū ardhendavaḥ
Vocativeardhendo ardhendū ardhendavaḥ
Accusativeardhendum ardhendū ardhendūn
Instrumentalardhendunā ardhendubhyām ardhendubhiḥ
Dativeardhendave ardhendubhyām ardhendubhyaḥ
Ablativeardhendoḥ ardhendubhyām ardhendubhyaḥ
Genitiveardhendoḥ ardhendvoḥ ardhendūnām
Locativeardhendau ardhendvoḥ ardhenduṣu

Compound ardhendu -

Adverb -ardhendu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria