Declension table of ?ardheḍā

Deva

FeminineSingularDualPlural
Nominativeardheḍā ardheḍe ardheḍāḥ
Vocativeardheḍe ardheḍe ardheḍāḥ
Accusativeardheḍām ardheḍe ardheḍāḥ
Instrumentalardheḍayā ardheḍābhyām ardheḍābhiḥ
Dativeardheḍāyai ardheḍābhyām ardheḍābhyaḥ
Ablativeardheḍāyāḥ ardheḍābhyām ardheḍābhyaḥ
Genitiveardheḍāyāḥ ardheḍayoḥ ardheḍānām
Locativeardheḍāyām ardheḍayoḥ ardheḍāsu

Adverb -ardheḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria