Declension table of ?ardhaśeṣa

Deva

NeuterSingularDualPlural
Nominativeardhaśeṣam ardhaśeṣe ardhaśeṣāṇi
Vocativeardhaśeṣa ardhaśeṣe ardhaśeṣāṇi
Accusativeardhaśeṣam ardhaśeṣe ardhaśeṣāṇi
Instrumentalardhaśeṣeṇa ardhaśeṣābhyām ardhaśeṣaiḥ
Dativeardhaśeṣāya ardhaśeṣābhyām ardhaśeṣebhyaḥ
Ablativeardhaśeṣāt ardhaśeṣābhyām ardhaśeṣebhyaḥ
Genitiveardhaśeṣasya ardhaśeṣayoḥ ardhaśeṣāṇām
Locativeardhaśeṣe ardhaśeṣayoḥ ardhaśeṣeṣu

Compound ardhaśeṣa -

Adverb -ardhaśeṣam -ardhaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria