Declension table of ?ardhaśata

Deva

NeuterSingularDualPlural
Nominativeardhaśatam ardhaśate ardhaśatāni
Vocativeardhaśata ardhaśate ardhaśatāni
Accusativeardhaśatam ardhaśate ardhaśatāni
Instrumentalardhaśatena ardhaśatābhyām ardhaśataiḥ
Dativeardhaśatāya ardhaśatābhyām ardhaśatebhyaḥ
Ablativeardhaśatāt ardhaśatābhyām ardhaśatebhyaḥ
Genitiveardhaśatasya ardhaśatayoḥ ardhaśatānām
Locativeardhaśate ardhaśatayoḥ ardhaśateṣu

Compound ardhaśata -

Adverb -ardhaśatam -ardhaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria