Declension table of ?ardhaśabda

Deva

MasculineSingularDualPlural
Nominativeardhaśabdaḥ ardhaśabdau ardhaśabdāḥ
Vocativeardhaśabda ardhaśabdau ardhaśabdāḥ
Accusativeardhaśabdam ardhaśabdau ardhaśabdān
Instrumentalardhaśabdena ardhaśabdābhyām ardhaśabdaiḥ ardhaśabdebhiḥ
Dativeardhaśabdāya ardhaśabdābhyām ardhaśabdebhyaḥ
Ablativeardhaśabdāt ardhaśabdābhyām ardhaśabdebhyaḥ
Genitiveardhaśabdasya ardhaśabdayoḥ ardhaśabdānām
Locativeardhaśabde ardhaśabdayoḥ ardhaśabdeṣu

Compound ardhaśabda -

Adverb -ardhaśabdam -ardhaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria