Declension table of ?ardhavīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativeardhavīkṣaṇam ardhavīkṣaṇe ardhavīkṣaṇāni
Vocativeardhavīkṣaṇa ardhavīkṣaṇe ardhavīkṣaṇāni
Accusativeardhavīkṣaṇam ardhavīkṣaṇe ardhavīkṣaṇāni
Instrumentalardhavīkṣaṇena ardhavīkṣaṇābhyām ardhavīkṣaṇaiḥ
Dativeardhavīkṣaṇāya ardhavīkṣaṇābhyām ardhavīkṣaṇebhyaḥ
Ablativeardhavīkṣaṇāt ardhavīkṣaṇābhyām ardhavīkṣaṇebhyaḥ
Genitiveardhavīkṣaṇasya ardhavīkṣaṇayoḥ ardhavīkṣaṇānām
Locativeardhavīkṣaṇe ardhavīkṣaṇayoḥ ardhavīkṣaṇeṣu

Compound ardhavīkṣaṇa -

Adverb -ardhavīkṣaṇam -ardhavīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria