Declension table of ?ardhavaiśasa

Deva

NeuterSingularDualPlural
Nominativeardhavaiśasam ardhavaiśase ardhavaiśasāni
Vocativeardhavaiśasa ardhavaiśase ardhavaiśasāni
Accusativeardhavaiśasam ardhavaiśase ardhavaiśasāni
Instrumentalardhavaiśasena ardhavaiśasābhyām ardhavaiśasaiḥ
Dativeardhavaiśasāya ardhavaiśasābhyām ardhavaiśasebhyaḥ
Ablativeardhavaiśasāt ardhavaiśasābhyām ardhavaiśasebhyaḥ
Genitiveardhavaiśasasya ardhavaiśasayoḥ ardhavaiśasānām
Locativeardhavaiśase ardhavaiśasayoḥ ardhavaiśaseṣu

Compound ardhavaiśasa -

Adverb -ardhavaiśasam -ardhavaiśasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria