Declension table of ?ardhatṛtīyā

Deva

FeminineSingularDualPlural
Nominativeardhatṛtīyā ardhatṛtīye ardhatṛtīyāḥ
Vocativeardhatṛtīye ardhatṛtīye ardhatṛtīyāḥ
Accusativeardhatṛtīyām ardhatṛtīye ardhatṛtīyāḥ
Instrumentalardhatṛtīyayā ardhatṛtīyābhyām ardhatṛtīyābhiḥ
Dativeardhatṛtīyāyai ardhatṛtīyābhyām ardhatṛtīyābhyaḥ
Ablativeardhatṛtīyāyāḥ ardhatṛtīyābhyām ardhatṛtīyābhyaḥ
Genitiveardhatṛtīyāyāḥ ardhatṛtīyayoḥ ardhatṛtīyānām
Locativeardhatṛtīyāyām ardhatṛtīyayoḥ ardhatṛtīyāsu

Adverb -ardhatṛtīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria