Declension table of ?ardhasoma

Deva

MasculineSingularDualPlural
Nominativeardhasomaḥ ardhasomau ardhasomāḥ
Vocativeardhasoma ardhasomau ardhasomāḥ
Accusativeardhasomam ardhasomau ardhasomān
Instrumentalardhasomena ardhasomābhyām ardhasomaiḥ ardhasomebhiḥ
Dativeardhasomāya ardhasomābhyām ardhasomebhyaḥ
Ablativeardhasomāt ardhasomābhyām ardhasomebhyaḥ
Genitiveardhasomasya ardhasomayoḥ ardhasomānām
Locativeardhasome ardhasomayoḥ ardhasomeṣu

Compound ardhasoma -

Adverb -ardhasomam -ardhasomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria