Declension table of ?ardhasīriṇī

Deva

FeminineSingularDualPlural
Nominativeardhasīriṇī ardhasīriṇyau ardhasīriṇyaḥ
Vocativeardhasīriṇi ardhasīriṇyau ardhasīriṇyaḥ
Accusativeardhasīriṇīm ardhasīriṇyau ardhasīriṇīḥ
Instrumentalardhasīriṇyā ardhasīriṇībhyām ardhasīriṇībhiḥ
Dativeardhasīriṇyai ardhasīriṇībhyām ardhasīriṇībhyaḥ
Ablativeardhasīriṇyāḥ ardhasīriṇībhyām ardhasīriṇībhyaḥ
Genitiveardhasīriṇyāḥ ardhasīriṇyoḥ ardhasīriṇīnām
Locativeardhasīriṇyām ardhasīriṇyoḥ ardhasīriṇīṣu

Compound ardhasīriṇi - ardhasīriṇī -

Adverb -ardhasīriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria