Declension table of ?ardhasaptamā

Deva

FeminineSingularDualPlural
Nominativeardhasaptamā ardhasaptame ardhasaptamāḥ
Vocativeardhasaptame ardhasaptame ardhasaptamāḥ
Accusativeardhasaptamām ardhasaptame ardhasaptamāḥ
Instrumentalardhasaptamayā ardhasaptamābhyām ardhasaptamābhiḥ
Dativeardhasaptamāyai ardhasaptamābhyām ardhasaptamābhyaḥ
Ablativeardhasaptamāyāḥ ardhasaptamābhyām ardhasaptamābhyaḥ
Genitiveardhasaptamāyāḥ ardhasaptamayoḥ ardhasaptamānām
Locativeardhasaptamāyām ardhasaptamayoḥ ardhasaptamāsu

Adverb -ardhasaptamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria