Declension table of ?ardhasamamuktāvalī

Deva

FeminineSingularDualPlural
Nominativeardhasamamuktāvalī ardhasamamuktāvalyau ardhasamamuktāvalyaḥ
Vocativeardhasamamuktāvali ardhasamamuktāvalyau ardhasamamuktāvalyaḥ
Accusativeardhasamamuktāvalīm ardhasamamuktāvalyau ardhasamamuktāvalīḥ
Instrumentalardhasamamuktāvalyā ardhasamamuktāvalībhyām ardhasamamuktāvalībhiḥ
Dativeardhasamamuktāvalyai ardhasamamuktāvalībhyām ardhasamamuktāvalībhyaḥ
Ablativeardhasamamuktāvalyāḥ ardhasamamuktāvalībhyām ardhasamamuktāvalībhyaḥ
Genitiveardhasamamuktāvalyāḥ ardhasamamuktāvalyoḥ ardhasamamuktāvalīnām
Locativeardhasamamuktāvalyām ardhasamamuktāvalyoḥ ardhasamamuktāvalīṣu

Compound ardhasamamuktāvali - ardhasamamuktāvalī -

Adverb -ardhasamamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria