Declension table of ?ardharūpatā

Deva

FeminineSingularDualPlural
Nominativeardharūpatā ardharūpate ardharūpatāḥ
Vocativeardharūpate ardharūpate ardharūpatāḥ
Accusativeardharūpatām ardharūpate ardharūpatāḥ
Instrumentalardharūpatayā ardharūpatābhyām ardharūpatābhiḥ
Dativeardharūpatāyai ardharūpatābhyām ardharūpatābhyaḥ
Ablativeardharūpatāyāḥ ardharūpatābhyām ardharūpatābhyaḥ
Genitiveardharūpatāyāḥ ardharūpatayoḥ ardharūpatānām
Locativeardharūpatāyām ardharūpatayoḥ ardharūpatāsu

Adverb -ardharūpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria