Declension table of ?ardharcaśasyā

Deva

FeminineSingularDualPlural
Nominativeardharcaśasyā ardharcaśasye ardharcaśasyāḥ
Vocativeardharcaśasye ardharcaśasye ardharcaśasyāḥ
Accusativeardharcaśasyām ardharcaśasye ardharcaśasyāḥ
Instrumentalardharcaśasyayā ardharcaśasyābhyām ardharcaśasyābhiḥ
Dativeardharcaśasyāyai ardharcaśasyābhyām ardharcaśasyābhyaḥ
Ablativeardharcaśasyāyāḥ ardharcaśasyābhyām ardharcaśasyābhyaḥ
Genitiveardharcaśasyāyāḥ ardharcaśasyayoḥ ardharcaśasyānām
Locativeardharcaśasyāyām ardharcaśasyayoḥ ardharcaśasyāsu

Adverb -ardharcaśasyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria