Declension table of ?ardharcaśasya

Deva

MasculineSingularDualPlural
Nominativeardharcaśasyaḥ ardharcaśasyau ardharcaśasyāḥ
Vocativeardharcaśasya ardharcaśasyau ardharcaśasyāḥ
Accusativeardharcaśasyam ardharcaśasyau ardharcaśasyān
Instrumentalardharcaśasyena ardharcaśasyābhyām ardharcaśasyaiḥ ardharcaśasyebhiḥ
Dativeardharcaśasyāya ardharcaśasyābhyām ardharcaśasyebhyaḥ
Ablativeardharcaśasyāt ardharcaśasyābhyām ardharcaśasyebhyaḥ
Genitiveardharcaśasyasya ardharcaśasyayoḥ ardharcaśasyānām
Locativeardharcaśasye ardharcaśasyayoḥ ardharcaśasyeṣu

Compound ardharcaśasya -

Adverb -ardharcaśasyam -ardharcaśasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria