Declension table of ?ardhapīta

Deva

NeuterSingularDualPlural
Nominativeardhapītam ardhapīte ardhapītāni
Vocativeardhapīta ardhapīte ardhapītāni
Accusativeardhapītam ardhapīte ardhapītāni
Instrumentalardhapītena ardhapītābhyām ardhapītaiḥ
Dativeardhapītāya ardhapītābhyām ardhapītebhyaḥ
Ablativeardhapītāt ardhapītābhyām ardhapītebhyaḥ
Genitiveardhapītasya ardhapītayoḥ ardhapītānām
Locativeardhapīte ardhapītayoḥ ardhapīteṣu

Compound ardhapīta -

Adverb -ardhapītam -ardhapītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria