Declension table of ?ardhapañcadaśa

Deva

MasculineSingularDualPlural
Nominativeardhapañcadaśaḥ ardhapañcadaśau ardhapañcadaśāḥ
Vocativeardhapañcadaśa ardhapañcadaśau ardhapañcadaśāḥ
Accusativeardhapañcadaśam ardhapañcadaśau ardhapañcadaśān
Instrumentalardhapañcadaśena ardhapañcadaśābhyām ardhapañcadaśaiḥ ardhapañcadaśebhiḥ
Dativeardhapañcadaśāya ardhapañcadaśābhyām ardhapañcadaśebhyaḥ
Ablativeardhapañcadaśāt ardhapañcadaśābhyām ardhapañcadaśebhyaḥ
Genitiveardhapañcadaśasya ardhapañcadaśayoḥ ardhapañcadaśānām
Locativeardhapañcadaśe ardhapañcadaśayoḥ ardhapañcadaśeṣu

Compound ardhapañcadaśa -

Adverb -ardhapañcadaśam -ardhapañcadaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria