Declension table of ?ardhapakva

Deva

NeuterSingularDualPlural
Nominativeardhapakvam ardhapakve ardhapakvāni
Vocativeardhapakva ardhapakve ardhapakvāni
Accusativeardhapakvam ardhapakve ardhapakvāni
Instrumentalardhapakvena ardhapakvābhyām ardhapakvaiḥ
Dativeardhapakvāya ardhapakvābhyām ardhapakvebhyaḥ
Ablativeardhapakvāt ardhapakvābhyām ardhapakvebhyaḥ
Genitiveardhapakvasya ardhapakvayoḥ ardhapakvānām
Locativeardhapakve ardhapakvayoḥ ardhapakveṣu

Compound ardhapakva -

Adverb -ardhapakvam -ardhapakvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria